Lesson 11 B. Answers to Lesson 11 A.
Translated
 1. Madhava is a gardener. माधवः मालाकारः अस्ति |
 2. He goes to the garden. सः उद्यानं गच्छति |
 3. There are trees all around the garden. उद्यानम् अभितः वृक्षाः सन्ति / उद्यानम् परितःवृक्षाः सन्ति / उद्यानम्  सर्वतः वृक्षाः सन्ति |
 4. There are flowers and fruits all around the garden too. उद्यानम्  अभितः पुष्पाणि फलानि अपि सन्ति / उद्यानम् परितः पुष्पाणि फलानि अपि सन्ति /  उद्यानम् सर्वतः  पुष्पाणि फलानि अपि सन्ति |
 5. Madhava goes towards the house. माधवः गृहं प्रति गच्छति |
 6. There are trees on either side of the house. गृहम् उभयतः वृक्षाः सन्ति |
 7. Damodara is a student. दामोदरः शिष्यः अस्ति / दामोदरः छात्रः अस्ति |
 8. He is going towards the school. सः विद्यालयं प्रति गच्छति |
 9. There are boys on all sides of the school. विद्यालयम् अभितः बालकाः सन्ति / विद्यालयम्  परितः बालकाः सन्ति / विद्यालयम् सर्वतः बालकाः सन्ति |
10. There are teachers on all sides of the school. विद्यालयम् अभितः अध्यापकाः सन्ति / विद्यालयम् परितः अध्यापकाः सन्ति / विद्यालयम् सर्वतः अध्यापकाः सन्ति |

 


11. He looks at the teachers and the students. सः अध्यापकान् छात्रान् च पश्यति |
12. Mallapur is a village. मल्लापुरः ग्रामः अस्ति |
13. There are two gardens on either side of Mallapur. मल्लापुरम् उभयतः उद्याने स्तः |
14. There are trees , flowers and men on all sides of Mallapur. मल्लापुरम् अभितः वृक्षाः पुष्पाणि नराः च सन्ति / मल्लापुरम् परितः वृक्षाः पुष्पाणि नराः च सन्ति / मल्लापुरम् सर्वतः वृक्षाः पुष्पाणि नराः च सन्ति |
15. I see the beggar. अहं याचकं पश्यामि |
16. A beggar is  there. याचकः तत्र अस्ति |
17. He desires wealth. सः धनम् इच्छति |
18. I am going towards the beggar. अहं याचकं प्रति गच्छामि |
19. Two bad men are walking towards the two good men. दुर्जनौ सज्जनौ प्रति गच्छतः |
20. The two bad men trouble the two good men. दुर्जनौ सज्जनौ तुदतः |

 

 

21. Suresh is a devotee. सुरेशः भक्तः अस्ति |
22. He goes to the temple. सः मन्दिरं गच्छति |
23. The temple has gardens on all four sides. मन्दिरम् अभितः उद्यानानि सन्ति /मन्दिरम् परितः उद्यानानि सन्ति / मन्दिरम् सर्वतः उद्यानानि सन्ति |
24. The temple has water on both sides. मन्दिरम् उभयतः जलम् अस्ति |
25. Suresh enters the water. सुरेशः जलं विशति |
26. He swims. सः तरति |
27. Suresh enters the temple. सुरेशः मन्दिरं विशति |
28. He walks towards the Lord. सः देवं प्रति गच्छति |
29. He does namaskaar to the Lord. सः देवं नमति |
30. There is water on both sides of the house. गृहम् उभयतः जलम् अस्ति |

 

 

31. There are trees on all four sides of the house. गृहम् अभितः वृक्षाः सन्ति / गृहम् परितः वृक्षाः सन्ति / गृहम् सर्वतः वृक्षाः सन्ति |
32. The fishes and the tortoises cannot live without the water. जलं विना मत्स्याः कूर्माः च न जीवन्ति |
33. The birds cannot live without the sky and the trees. आकाशं वृक्षान् च विना खगाः न जीवन्ति |
34. I cannot live without food and water. अहम् अन्नं जलं च विना न जीवामि |
35. You are a devotee. त्वं भक्तः असि |
36. You cannot live without God. त्वं देवं विना न जीवसि |
37. The two of you are rich men. युवां धनिकौ स्थः |
38. The two of you cannot live without wealth. युवां धनं विना न जीवथः |

 

 
B) Correct word chosen from the brackets
• रामं (रामः, रामाः, रामं ) विना लक्ष्मणः न जीवति (जीवति\जीवामि\जीवथः)|
• महेशः (महेशान् , महेशः, महेशं )  वृक्षान्  (वृक्षान् , वृक्षाः) पश्यति |
• विद्यालयं (विद्यालयः, विद्यालयाः, विद्यालयम्) परितः वृक्षौ (वृक्षौ, वृक्षं, वृक्षः) स्तः |
 Note the correct form of विद्यालय used...an anuswar to match consonant after it.

 

 
 
C) Corrected  sentences. (The verb picked first and then the subject)
1. रामाः विद्यालयः गच्छति |  रामः विद्यालयं गच्छति |   
2. कृष्णः उभयतः भक्ताः सन्ति | कृष्णम् उभयतः भक्ताः सन्ति |
3. विद्यालयः प्रति अहं गच्छावः | विद्यालयं प्रति आवां गच्छावः|
4. वानरं फलानि खादति | वानरः फलानि खादति |
5. जलं विना मत्स्यान् तरन्ति | जलं विना मत्स्याः न तरन्ति |
6. उद्यानः अभितः वृक्षः सन्ति | उद्यानम् अभितः वृक्षाः सन्ति |

 

 
 
D) Identify the धातुः and its प्रथमा विभक्तिः  एकवचनम् verb form for each of the following.
To read =  पठ् (पठति)  
To write = लिख् ( लिखति) To speak = वद् (वदति) To eat = खाद् (खादति)
To go = गम् (गच्छति) To be = अस् (अस्ति)  To walk= चल् (चलति)
To do namaskaar = नम् (नमति)  To want = इष् (इच्छति) To touch= स्पृश् (स्पृशति)

 

 
 
 
                                                                  In the next lesson 12,  we see आकारान्त (स्त्री ) nouns

                                                                                             **************

Prev Lesson 11 A -- Exercises to complement Lesson 11 (Exercises to complement Lesson 11 ) Next Lesson 12 ---- Mala Makes her entry (आकारान्त स्त्री॰ words.) (Mala Makes her entry)